No edit permissions for Čeština

Text 109

rāmadāsa yadi prathama prabhure mililā
mahāprabhu adhika tāṅre kṛpā nā karilā

rāmadāsa – oddaný Rāmadāsa Viśvāsa; yadi – když; prathama – poprvé; prabhure mililā – setkal se se Śrī Caitanyou Mahāprabhuem; mahāprabhu – Śrī Caitanya Mahāprabhu; adhika – mnoho; tāṅre – jemu; kṛpā – milosti; nā karilā – neprojevil.

Když se Rāmadāsa Viśvāsa setkal se Śrī Caitanyou Mahāprabhuem, Pán mu neprojevil žádnou zvláštní milost, i když to bylo jejich první setkání.

« Previous Next »