No edit permissions for Español

Text 125

prabhura ṭhāñi ājñā lañā gelā vṛndāvane
āśraya karilā āsi’ rūpa-sanātane

prabhura ṭhāñi—de Śrī Caitanya Mahāprabhu; ājñā lañā—tras pedir permiso; gelā vṛndāvane—fue a Vṛndāvana; āśraya karilā—se refugió; āsi’—al venir; rūpa-sanātane—en Rūpa Gosvāmī y Sanātana Gosvāmī.

Tras pedir permiso a Śrī Caitanya Mahāprabhu, Raghunātha Bhaṭṭa partió hacia Vṛndāvana. Al llegar allí, se puso bajo la tutela de Rūpa y Sanātana Gosvāmīs.

« Previous Next »