No edit permissions for Español

Text 126

rūpa-gosāñira sabhāya karena bhāgavata-paṭhana
bhāgavata paḍite preme āulāya tāṅra mana

rūpa-gosāñira sabhāya—en la reunión de Rūpa, Sanātana y otros vaiṣṇavas; karena—lleva a cabo; bhāgavata-paṭhana—recitación del Śrīmad-Bhāgavatam; bhāgavata paḍite—mientras recita el Śrīmad-Bhāgavatam; preme—de amor extático; āulāya—se ve abrumada; tāṅra mana—su mente.

Cuando recitaba el Śrīmad-Bhāgavatam en compañía de Rūpa y Sanātana, Raghunātha Bhaṭṭa se veía abrumado de amor extático por Kṛṣṇa.

« Previous Next »