No edit permissions for Español

Text 22

bhitarera krodha-duḥkha prakāśa nā kaila
mathurā yāite prabhu-sthāne ājñā māgila

bhitarera—internos; krodha-duḥkha—enfado y tristeza; prakāśa nā kaila—no reveló; mathurā yāite—para ir a Mathurā; prabhu-sthāne—de Śrī Caitanya Mahāprabhu; ājñā māgila—pidió permiso.

Ahora, ocultando su enfado y su tristeza, Jagadānanda Paṇḍita volvió a pedir a Śrī Caitanya Mahāprabhu permiso para ir a Mathurā.

« Previous Next »