No edit permissions for Español

Text 30

svarūpa-gosāñi prabhura bhāva jāniyā
bhāgavatera śloka paḍe madhura kariyā

svarūpa-gosāñi—Svarūpa Dāmodara Gosāñi; prabhura—de Śrī Caitanya Mahāprabhu; bhāva—la emoción; jāniyā—comprendiendo; bhāgavatera—del Śrīmad-Bhāgavatam; śloka—un verso; paḍe—recita; madhura kariyā—con voz dulce.

Comprendiendo las emociones extáticas de Śrī Caitanya Mahāprabhu, Svarūpa Dāmodara, recitó el siguiente verso del Śrīmad-Bhāgavatam con una voz dulce.

« Previous Next »