No edit permissions for Japanese

Text 30

svarūpa-gosāñi prabhura bhāva jāniyā
bhāgavatera śloka paḍe madhura kariyā

svarūpa-gosāñi — Svarūpa Dāmodara Gosāñi; prabhura — of Śrī Caitanya Mahāprabhu; bhāva — the emotion; jāniyā — understanding; bhāgavatera — of Śrīmad-Bhāgavatam; śloka — a verse; paḍe — recites; madhura kariyā — in a sweet voice.

Understanding the ecstatic emotions of Śrī Caitanya Mahāprabhu, Svarūpa Dāmodara, in a sweet voice, recited the following verse from Śrīmad-Bhāgavatam.

« Previous Next »