No edit permissions for Español

Text 7

madhye madhye āpane prabhu śloka paḍiyā
ślokera artha karena prabhu vilāpa kariyā

madhye madhye—de vez en cuando; āpane—personalmente; prabhu—Śrī Caitanya Mahāprabhu; śloka—un verso; paḍiyā—tras recitar; ślokera—del verso; artha—el significado; karena—da; prabhu—Śrī Caitanya Mahāprabhu; vilāpa kariyā—lamentándose.

De vez en cuando, también Śrī Caitanya Mahāprabhu recitaba algún verso. Después, sumido en lamentaciones, lo explicaba.

« Previous Next »