No edit permissions for Español

Text 101

eka-dina ācārya prabhure kailā nimantraṇa
ghare bhāta kari’ kare vividha vyañjana


eka-dina—un día; ācārya—Bhagavān Ācārya; prabhure—a Śrī Caitanya Mahāprabhu; kailā nimantraṇa—hizo una invitación a almorzar; ghare—en casa; bhāta kari’ cocinando arroz; kare—prepara; vividha vyañjana—diversos tipos de platos de hortalizas.


Un día, Bhagavān Ācārya invitó a Śrī Caitanya Mahāprabhu a almorzar a su casa. Para ello, estaba preparando arroz y varios tipos de platos de hortalizas.

« Previous Next »