No edit permissions for Español

Text 105

prabhu lekhā kare yāre — rādhikāra ‘gaṇa’
jagatera madhye ‘pātra’ — sāḍe tina jana


prabhu—Śrī Caitanya Mahāprabhu; lekhā kare—acepta; yāre—a quien; rādhikāra gaṇa—como una de las compañeras de Śrīmatī Rādhārāṇī; jagatera madhye—por todo el mundo; pātra—devotos muy íntimos; sāḍe tina—tres y media; jana—personas.


Śrī Caitanya Mahāprabhu afirmaba que, en el pasado, había sido una compañera de Śrīmatī Rādhārāṇī. En todo el mundo, tres personas y media eran devotos íntimos de Śrī Caitanya Mahāprabhu.

« Previous Next »