No edit permissions for Español

Text 106

svarūpa gosāñi, āra rāya rāmānanda
śikhi-māhiti — tina, tāṅra bhaginī — ardha-jana


svarūpa gosāñi—Svarūpa Gosvāmī; āra—y; rāya rāmānanda—Rāmānanda Rāya; śikhi-māhiti—Śikhi Māhiti; tina—tres; tāṅra bhaginī—su hermana; ardha-jana—media persona.


Las tres personas eran Svarūpa Dāmodara Gosvāmī, Rāmānanda Rāya y Śikhi Māhiti, y la otra media persona era la hermana de Śikhi Māhiti.

« Previous Next »