No edit permissions for Español

Text 110

uttama anna eta taṇḍula kāṅhāte pāilā?
ācārya kahe, — mādhavī-pāśa māgiyā ānilā


uttama anna—arroz muy bueno; eta—ese; taṇḍula—arroz; kāṅhāte pāilā—dónde has conseguido; ācārya kahe—Bhagavān Ācārya contestó; mādhavī-pāśa—a Mādhavī-devī; māgiyā—pidiendo; ānilā—he traído.


«¿Dónde has conseguido este arroz tan bueno?», preguntó el Señor.


Bhagavān Ācārya contestó: «Se lo he pedido a Mādhavī-devī».

« Previous Next »