No edit permissions for Español

Text 142

prabhu yadi yāna jagannātha-daraśane
dūre rahi’ haridāsa karena darśane


prabhu—Śrī Caitanya Mahāprabhu; yadi—cuando; yāna—va; jagannātha-daraśane—a ver al Señor Jagannātha; dūre rahi’—quedándose en un sitio alejado; haridāsa—Haridāsa el Menor; karena darśane—ve.


Cuando Śrī Caitanya Mahāprabhu iba a ver al Señor Jagannātha al templo, Haridāsa Le veía desde lejos, sin acercarse.

« Previous Next »