No edit permissions for Español

Text 37

śivānandera bhāginā śrīkānta-sena nāma
prabhura kṛpāte teṅho baḍa bhāgyavān


śivānandera—de Śivānanda Sena; bhāginā—sobrino; śrīkānta-sena nāma—llamado Śrīkānta Sena; prabhura kṛpāte—por la misericordia sin causa de Śrī Caitanya Mahāprabhu; teṅho—él; baḍa—muy; bhāgyavān—afortunado.


Śivānanda Sena tenía un sobrino llamado Śrīkānta Sena, que, por la gracia de Śrī Caitanya Mahāprabhu, era sumamente afortunado.

« Previous Next »