No edit permissions for Čeština

Text 37

śivānandera bhāginā śrīkānta-sena nāma
prabhura kṛpāte teṅho baḍa bhāgyavān

śivānandera – Śivānandy Seny; bhāginā – synovec; śrīkānta-sena nāma – jménem Śrīkānta Sena; prabhura kṛpāte – bezpříčinnou milostí Śrī Caitanyi Mahāprabhua; teṅho – on; baḍa – velmi; bhāgyavān – požehnaný.

Śivānanda Sena mĕl synovce jménem Śrīkānta Sena, který byl milostí Śrī Caitanyi Mahāprabhua velmi požehnaný.

« Previous Next »