No edit permissions for Español
Text 91
ācārya-sambandhe bāhye kare prītyābhāsa
kṛṣṇa-bhakti vinā prabhura nā haya ullāsa
ācārya-sambandhe—debido a que era familiar de Bhagavān Ācārya; bāhye—externamente; kare—hace; prīti-ābhāsa—aparentar placer; kṛṣṇa-bhakti—servicio devocional al Señor Kṛṣṇa; vinā—sin; prabhura—de Śrī Caitanya Mahāprabhu; nā haya—no hay; ullāsa—júbilo.
Śrī Caitanya Mahāprabhu no Se siente nada feliz de recibir a quienes no son devotos puros de Kṛṣṇa. Siendo Gopāla Bhaṭṭācārya un erudito māyāvādī, el Señor no sentía ninguna alegría de verle. Pese a todo, y como Gopāla Bhaṭṭācārya era familiar de Bhagavān Ācārya, Śrī Caitanya Mahāprabhu fingió estar complacido de verle.