No edit permissions for Español

Texts 144-146

śrī-kṛṣṇa-caitanya, śrī-yuta nityānanda
śrī-advaita-ācārya, śrī-gaura-bhakta-vṛnda

śrī-svarūpa, śrī-rūpa, śrī-sanātana
śrī-guru śrī-raghunātha, śrī-jīva-caraṇa

nija-śire dhari’ ei sabāra caraṇa
yāhā haite haya saba vāñchita-pūraṇa

śrī-kṛṣṇa-caitanya—el Señor Śrī Caitanya Mahāprabhu; śrī-yuta nityānanda—el Señor Nityānanda; śrī-advaita-ācārya—Śrī Advaita Prabhu; śrī-gaura-bhakta-vṛnda—los devotos de Śrī Caitanya Mahāprabhu; śrī-svarūpa—Svarūpa Dāmodara Gosvāmī; śrī-rūpa—Śrī Rūpa Gosvāmī; śrī-sanātana—Śrīla Sanātana Gosvāmī; śrī-guru—el maestro espiritual; śrī-raghunātha—Raghunātha dāsa Gosvāmī; śrī-jīva-caraṇa—los pies de loto de Śrīla Jīva Gosvāmī; nija-śire dhari’—llevándome a la cabeza; ei sabāra caraṇa—los pies de loto de todos ellos; yāhā haite—por cuya acción; haya—hay; saba—todos; vāñchita-pūraṇa—la satisfacción de los deseos.

Para que mis deseos se cumplan, pongo sobre mi cabeza los pies de loto de estas personalidades: el Señor Śrī Caitanya Mahāprabhu, con el Señor Nityānanda, Advaita Ācārya y Sus devotos, así como también Śrī Svarūpa Dāmodara Gosvāmī, Śrī Rūpa Gosvāmī, Śrī Sanātana Gosvāmī, Śrī Raghunātha dāsa Gosvāmī, que es mi maestro espiritual, y Śrīla Jīva Gosvāmī.

SIGNIFICADO: Śrīla Raghunātha dāsa Gosvāmī era el maestro espiritual instructor de Kṛṣṇadāsa Kavirāja Gosvāmī, de modo que se refiere a él con la palabra śrī-guru.

« Previous Next »