No edit permissions for Español

Texto 215

ācārye miliyā kailā daṇḍavat praṇāma
advaita āliṅgana kari’ karilā sammāna


ācārye miliyā—al reunirse con Advaita Ācārya; kailā—ofreció; daṇḍavat praṇāma—reverencias y muestras de respeto; advaita—Advaita Ācārya; āliṅgana kari’—tras abrazar; karilā sammāna—mostró respeto.


Al reunirse con Advaita Ācārya, Haridāsa Ṭhākura le ofreció reverencias y muestras de respeto. Advaita Ācārya, a su vez, le abrazó y le dio muestras de respeto.

« Previous Next »