No edit permissions for Español

Textos 4-5

prabhu-sthāne nitya āise, kare namaskāra
prabhu-sane bāt kahe prabhu-‘prāṇa’ tāra

prabhute tāhāra prīti, prabhu dayā kare
dāmodara tāra prīti sahite nā pāre


prabhu-sthāne—a la morada de Śrī Caitanya Mahāprabhu; nitya—a diario; āise—viene; kare namaskāra—ofrece reverencias respetuosas; prabhu-sane—con el Señor; bāt kahe—habla; prabhu-prāṇa tāra—su vida misma era Śrī Caitanya Mahāprabhu; prabhute—al Señor; tāhāra prīti—su afecto; prabhu—el Señor; dayā kare—corresponde con Su misericordia; dāmodara—Dāmodara Paṇḍita; tāra—suyo; prīti—amor por el Señor Śrī Caitanya Mahāprabhu; sahite nā pāre—no podía tolerar.


El niño iba todos los días a ver a Śrī Caitanya Mahāprabhu y Le ofrecía reverencias respetuosas. Hablaba libremente con Śrī Caitanya Mahāprabhu, pues el Señor era su vida; sin embargo, a Dāmodara Paṇḍita le resultaba intolerable que el niño tuviese tanta intimidad con el Señor y que el Señor fuese tan misericordioso con él.

« Previous Next »