No edit permissions for Español

Texto 43

ācāryādi vaiṣṇavere mahā-prasāda dilā
prabhura yaiche ājñā, paṇḍita tāhā ācarilā


ācārya-ādi—comenzando por Advaita Ācārya; vaiṣṇavere—a todos los vaiṣṇavasmahā-prasāda dilā—entregó todo el prasādam del Señor Jagannātha; prabhura—de Śrī Caitanya Mahāprabhu; yaiche—como; ājñā—la orden; paṇḍita—Dāmodara Paṇḍita; tāhā—eso; ācarilā—llevó a cabo.


Entregó todo el prasādam a grandes vaiṣṇavas como Advaita Ācārya. De ese modo, se quedó allí y actuó conforme a la orden de Śrī Caitanya Mahāprabhu.

« Previous Next »