No edit permissions for Español

Text 121

bhikṣā-avaśeṣa-pātra govinda tāre dilā
prasāda pāñā sanātana prabhu-pāśe āilā


bhikṣā-avaśeṣa—de remanentes de la comida; pātra—un plato; govinda—Govinda; tāre dilā—le entregó; prasāda pāñā—tras tomar los remanentes de comida; sanātana—Sanātana Gosvāmī; prabhu-pāśe—al Señor Śrī Caitanya Mahāprabhu; āilā—fue.


Govinda dio a Sanātana Gosvāmī el plato con los remanentes de la comida del Señor Caitanya. Sanātana Gosvāmī tomó el prasādam y, a continuación, fue a ver al Señor Śrī Caitanya Mahāprabhu.

« Previous Next »