No edit permissions for Español

Text 92

tabe mahāprabhu kari’ duṅhāre āliṅgana
‘madhyāhna’ karite uṭhi’ karilā gamana


tabe—entonces; mahāprabhu—Śrī Caitanya Mahāprabhu; kari’ duṅhāre āliṅgana—tras abrazarles; madhya-ahna karite—para cumplir con Sus deberes del mediodía; uṭhi’—levantándose; karilā gamana—Se fue.


Después de abrazar a Haridāsa Ṭhākura y a Sanātana Gosvāmī, Śrī Caitanya Mahāprabhu Se levantó y Se fue para cumplir con Sus deberes del mediodía.

« Previous Next »