No edit permissions for Español

Text 93

sanātane kahe haridāsa kari’ āliṅgana
“tomāra bhāgyera sīmā nā yāya kathana


sanātane—a Sanātana Gosvāmī; kahe—dijo; haridāsa—Haridāsa Ṭhākura; kari’ āliṅgana—abrazando; tomāra—tuya; bhāgyera—de fortuna; sīmā—limitación; nā yāya kathana—no se puede explicar.


«Mi querido Sanātana —dijo Haridāsa Ṭhākura, abrazándole—, nadie puede encontrar los límites de tu buena fortuna.

« Previous Next »