No edit permissions for Español

Text 94

tomāra deha kahena prabhu ‘mora nija-dhana’
tomā-sama bhāgyavān nāhi kona jana


tomāra deha—tu cuerpo; kahena prabhu—Śrī Caitanya Mahāprabhu dice; mora—Mía; nija-dhana—propiedad personal; tomā-sama—como tú; bhāgyavān—persona afortunada; nāhi—no hay; kona jana—nadie.


«Śrī Caitanya Mahāprabhu considera tu cuerpo propiedad Suya. Por lo tanto, nadie es tan afortunado como tú.

« Previous Next »