No edit permissions for Español

Text 11

tabe pradyumna-miśra gelā rāmānandera sthāne
rāyera sevaka tāṅre vasāila āsane


tabe—a continuación; pradyumna-miśra—Pradyumna Miśra; gelā—fue; rāmānandera sthāne—a casa de Rāmānanda Rāya; rāyera sevaka—el sirviente de Rāmānanda Rāya; tāṅre—a él; vasāila āsane—ofreció un asiento.


Tras recibir este consejo de Śrī Caitanya Mahāprabhu, Pradyumna Miśra fue a casa de Rāmānanda Rāya. Allí, el sirviente de Rāmānanda Rāya le ofreció un asiento.

« Previous Next »