No edit permissions for Español
Text 34
tabe miśra rāmānandera vṛttānta kahilā
śuni’ mahāprabhu tabe kahite lāgilā
tabe—a continuación; miśra—Pradyumna Miśra; rāmānandera—de Śrī Rāmānanda Rāya; vṛttānta kahilā—comentó las actividades; śuni’—tras escuchar; mahāprabhu—Śrī Caitanya Mahāprabhu; tabe—entonces; kahite lāgilā—comenzó a hablar.
Pradyumna Miśra comentó entonces las actividades de Śrī Rāmānanda Rāya. Tras escuchar acerca de esas actividades, Śrī Caitanya Mahāprabhu dijo lo siguiente.