No edit permissions for Español

Text 10

pūrve yaiche rādhāra lalitā sahāya-pradhāna
taiche svarūpa-gosāñi rākhe mahāprabhura prāṇa


pūrve—en el pasado; yaiche—tal y como; rādhāra—de Śrīmatī Rādhārāṇī; lalitā—Su compañera llamada Lalitā; sahāya-pradhāna—la mejor ayudante; taiche—de forma similar; svarūpa-gosāñi—Svarūpa Dāmodara Gosvāmī; rākhe—mantiene; mahāprabhura prāṇa—la vida de Śrī Caitanya Mahāprabhu.


En el pasado, cuando Śrīmatī Rādhārāṇī sentía los dolores de la separación de Kṛṣṇa, Su compañera constante, Lalitā, la mantenía viva, ayudándola de tantas maneras. De forma similar, cuando Śrī Caitanya Mahāprabhu sentía las emociones de Rādhārāṇī, Svarūpa Dāmodara Gosvāmī Le ayudaba a seguir con vida.

« Previous Next »