No edit permissions for Español

Text 11

ei dui janāra saubhāgya kahana nā yāya
prabhura ‘antaraṅga’ bali’ yāṅre loke gāya


ei dui janāra—de esas dos personalidades; saubhāgya—la fortuna; kahana nā yāya—no se puede explicar; prabhura—del Señor Śrī Caitanya Mahāprabhu; antaraṅga—compañeros muy íntimos y confidenciales; bali’—como; yāṅre—de quienes; loke—la gente; gāya—dice.


Explicar la afortunada posición de Rāmānanda Rāya y Svarūpa Dāmodara Gosvāmī es sumamente difícil. Eran famosos como amigos íntimos y confidenciales de Śrī Caitanya Mahāprabhu.

« Previous Next »