No edit permissions for Español

Text 113

prati-dina mahāprabhu karena bhojana
madhye madhye prabhu tāṅre dena daraśana


prati-dina—a diario; mahāprabhu—Śrī Caitanya Mahāprabhu; karena bhojana—come; madhye madhye—a veces; prabhu—Śrī Caitanya Mahāprabhu; tāṅre—a él; dena daraśana—da Su audiencia.


Śrī Caitanya Mahāprabhu iba a comer a diario a casa de Rāghava Paṇḍita. A veces daba a Rāghava Paṇḍita la posibilidad de verle.

« Previous Next »