No edit permissions for Japanese

Text 113

prati-dina mahāprabhu karena bhojana
madhye madhye prabhu tāṅre dena daraśana

prati-dina — daily; mahāprabhu — Śrī Caitanya Mahāprabhu; karena bhojana — eats; madhye madhye — sometimes; prabhu — Śrī Caitanya Mahāprabhu; tāṅre — unto him; dena daraśana — gives His audience.

Every day, Śrī Caitanya Mahāprabhu would eat at the house of Rāghava Paṇḍita. Sometimes He would give Rāghava Paṇḍita the opportunity to see Him.

« Previous Next »