No edit permissions for Español

Text 152

saba lekhā kariyā rāghava-pāśa dilā
yāṅra nāme yata rāghava ciṭhi lekhāilā


saba—todo; lekhā kariyā—tras escribir; rāghava-pāśa dilā—entregó a Rāghava Paṇḍita; yāṅra nāme—en cuyo nombre; yata—tanto como; rāghava—Rāghava Paṇḍita; ciṭhi—una lista; lekhāilā—había escrito.


Raghunātha dāsa hizo una relación de la cantidad que quería entregar y la presentó a Rāghava Paṇḍita, quien entonces hizo una lista indicando el dinero que se debía pagar a cada devoto.

« Previous Next »