No edit permissions for Español

Text 153

eka-śata mudrā āra soṇā tolā-dvaya
paṇḍitera āge dila kariyā vinaya


eka-śata mudrā—cien monedas; āra—y; soṇā—oro; tolā-dvaya—dos tolāspaṇḍitera āge—ante Rāghava Paṇḍita; dila—presentó; kariyā vinaya—con gran humildad.


Con gran humildad, Raghunātha dāsa puso cien monedas y unas dos tolās de oro ante Rāghava Paṇḍita para todos los demás devotos.

« Previous Next »