No edit permissions for Español
Text 158
tāṅ-sabāra saṅge raghunātha yāite nā pāre
prasiddha prakaṭa saṅga, tabahiṅ dharā paḍe
tāṅ-sabāra—todos ellos; saṅge—con; raghunātha—Raghunātha dāsa; yāite nā pāre—no podía ir; prasiddha—famoso; prakaṭa—conocido; saṅga—el grupo; tabahiṅ—inmediatamente; dharā paḍe—sería capturado.
Raghunātha dāsa no podía acompañarles, pues eran tan famosos que su captura habría sido inmediata.