No edit permissions for Español

Text 158

tāṅ-sabāra saṅge raghunātha yāite nā pāre
prasiddha prakaṭa saṅga, tabahiṅ dharā paḍe


tāṅ-sabāra—todos ellos; saṅge—con; raghunātha—Raghunātha dāsa; yāite nā pāre—no podía ir; prasiddha—famoso; prakaṭa—conocido; saṅga—el grupo; tabahiṅ—inmediatamente; dharā paḍe—sería capturado.


Raghunātha dāsa no podía acompañarles, pues eran tan famosos que su captura habría sido inmediata.

« Previous Next »