No edit permissions for Español

Text 178

tāṅra pitā kahe, — “gauḍera saba bhakta-gaṇa
prabhu-sthāne nīlācale karilā gamana


tāṅra—suyo; pitā—el padre; kahe—dijo; gauḍera—de Bengala; saba—todos; bhakta-gaṇa—los devotos; prabhu-sthāne—a ver a Śrī Caitanya Mahāprabhu; nīlācale—a Jagannātha Purī; karilā gamana—han ido.


El padre de Raghunātha dāsa dijo: «Los devotos de Bengala acaban de salir hacia Jagannātha Purī a ver al Señor Śrī Caitanya Mahāprabhu.

« Previous Next »