No edit permissions for Español

Text 230

prabhura āge kathā-mātra nā kahe raghunātha
svarūpa-govinda-dvārā kahāya nija-bāt


prabhura āge—ante Śrī Caitanya Mahāprabhu; kathā-mātra—alguna palabra; nā kahe—no dice; raghunātha—Raghunātha dāsa Gosvāmī; svarūpa-govinda-dvārā—por medio de Govinda y Svarūpa Dāmodara Gosvāmī; kahāya—él informa; nija-bāt—su intención.


Raghunātha dāsa nunca dijo una palabra ante el Señor. En lugar de ello, informaba al Señor de sus deseos a través de Svarūpa Dāmodara Gosvāmī y de Govinda.

« Previous Next »