No edit permissions for Español

Text 257

eta śuni’ sei manuṣya govardhana-sthāne
kahila giyā saba raghunātha-vivaraṇe


eta śuni’—tras escuchar esto; sei manuṣya—ese mensajero; govardhana-sthāne—a Govardhana Majumadāra; kahila—habló; giyā—tras ir; saba—toda; raghunātha-vivaraṇe—la descripción de Raghunātha dāsa.


Tras escuchar esto, el mensajero regresó a casa de Govardhana Majumadāra y le dio todos los detalles acerca de Raghunātha dāsa.

« Previous Next »