No edit permissions for Español

Text 282

govinda-pāśa śuni’ prabhu puchena svarūpere
‘raghu bhikṣā lāgi’ ṭhāḍa kene nahe siṁha-dvāre’?


govinda-pāśa—de Govinda; śuni’—al escuchar; prabhu—Śrī Caitanya Mahāprabhu; puchena svarūpere—preguntó a Svarūpa Dāmodara Gosvāmī; raghu—Raghunātha dāsa; bhikṣā lāgi’—para mendigar; ṭhāḍa kene nahe—por qué no se pone; siṁha-dvāre—en la puerta Siṁha-dvāra.


Cuando Govinda le informó de esto, Śrī Caitanya Mahāprabhu preguntó a Svarūpa Dāmodara: «¿Cómo es que Raghunātha dāsa ya no va a pedir limosna a la puerta Siṁha-dvāra?».

« Previous Next »