No edit permissions for Español

Text 102

ācāryādi-āge bhaṭṭa yabe yabe yāya
rājahaṁsa-madhye yena rahe baka-prāya


ācārya-ādi-āge—ante Advaita Ācārya y otros; bhaṭṭa—Vallabha Bhaṭṭa; yabe yabe—cada vez que; yāya—va; rāja-haṁsa-madhye—en una sociedad de cisnes blancos; yena—como; rahe—quedaba; baka-prāya—garza.


Cada vez que se integraba al grupo de Advaita Ācārya y los demás devotos, Vallabha Bhaṭṭa era como una garza rodeada de cisnes blancos.

« Previous Next »