No edit permissions for Español

Text 103

eka-dina bhaṭṭa puchila ācāryere
“jīva-‘prakṛti’ ‘pati’ kari’ mānaye kṛṣṇere


eka-dina—un día; bhaṭṭa—Vallabha Bhaṭṭa; puchila ācāryere—preguntó a Advaita Ācārya; jīva—la entidad viviente; prakṛti—femenina; pati—marido; kari’—como; mānaye kṛṣṇere—acepta a Kṛṣṇa.


Un día, Vallabha Bhaṭṭa dijo a Advaita Ācārya: «Todas las entidades vivientes son femeninas [prakṛti] y consideran a Kṛṣṇa su esposo [pati].

« Previous Next »