No edit permissions for Español

Text 132

śrīdhara-svāmī nindi’ nija-ṭīkā kara!
śrīdhara-svāmī nāhi māna’, — eta ‘garva’ dhara!


śrīdhara-svāmī—un gran comentarista del Śrīmad-Bhāgavatamnindi’—blasfemando contra; nija-ṭīkā—tu propio comentario; kara—tú haces; śrīdhara-svāmī—a Śrīdhara Svāmī; nāhi māna’—tú no aceptas; eta—este; garva—orgullo; dhara—tú llevas encima.


«Te has atrevido a criticar a Śrīdhara Svāmī, y has empezado tu propio comentario del Śrīmad-Bhāgavatam sin aceptar su autoridad. Así es tu orgullo falso.

« Previous Next »