No edit permissions for Español

Text 133

śrīdhara-svāmi-prasāde ‘bhāgavata’ jāni
jagad-guru śrīdhara-svāmī ‘guru’ kari’ māni


śrīdhara-svāmi—de Śrīdhara Svāmī; prasāde—por la misericordia; bhāgavata jāni—podemos entender el Śrīmad-Bhāgavatamjagat-guru—el maestro espiritual del mundo entero; śrīdhara-svāmī—a Śrīdhara Svāmī; guru kari’—como maestro espiritual; māni—Yo acepto.


«Śrīdhara Svāmī es el maestro espiritual del mundo entero, pues por su misericordia podemos entender el Śrīmad-Bhāgavatam. Yo, por ello, le considero mi maestro espiritual.

« Previous Next »