No edit permissions for Español

Text 141

svagaṇa-sahita prabhura nimantraṇa kailā
mahāprabhu tāre tabe prasanna ha-ilā


sva-gaṇa-sahita—con Sus acompañantes; prabhura—de Śrī Caitanya Mahāprabhu; nimantraṇa—la invitación; kailā—hizo; mahāprabhu—Śrī Caitanya Mahāprabhu; tāre—con él; tabe—entonces; prasanna ha-ilā—Se sintió muy complacido.


Cuando Vallabha Bhaṭṭa invitó a Śrī Caitanya Mahāprabhu y a Sus acompañantes, el Señor Se sintió muy complacido con él.

« Previous Next »