No edit permissions for Japanese

Text 141

svagaṇa-sahita prabhura nimantraṇa kailā
mahāprabhu tāre tabe prasanna ha-ilā

sva-gaṇa-sahita — with His associates; prabhura — of Śrī Caitanya Mahāprabhu; nimantraṇa — invitation; kailā — made; mahāprabhu — Śrī Caitanya Mahāprabhu; tāre — upon him; tabe — then; prasanna ha-ilā — became very pleased.

When Vallabha Bhaṭṭa invited Śrī Caitanya Mahāprabhu and His associates, the Lord was very pleased with him.

« Previous Next »