No edit permissions for Español

Texts 50-52

ācāryaratna ācāryanidhi paṇḍita-gadādhara
jagadānanda, dāmodara, śaṅkara, vakreśvara

kāśīśvara, mukunda, vāsudeva, murāri
āra yata bhakta-gaṇa gauḍe avatari’

kṛṣṇa-nāma-prema kailā jagate pracāra
iṅhā sabāra saṅge kṛṣṇa-bhakti ye āmāra”


ācāryaratna—Ācāryaratna; ācāryanidhi—Ācāryanidhi; paṇḍita-gadādhara—Gadādhara Paṇḍita; jagadānanda—Jagadānanda; dāmodara—Dāmodara; śaṅkara—Śaṅkara; vakreśvara—Vakreśvara; kāśīśvara—Kāśīśvara; mukunda—Mukunda; vāsudeva—Vāsudeva; murāri—Murāri; āra—y; yata—tantos como; bhakta-gaṇa—devotos; gauḍe—en Bengala; avatari’—habiendo descendido; kṛṣṇa-nāma—el santo nombre del Señor Kṛṣṇa; prema—el amor extático por Kṛṣṇa; kailā—hicieron; jagate—por todo el mundo; pracāra—predicar; iṅhā sabāra—de todos ellos; saṅge—por la compañía; kṛṣṇa-bhakti—el servicio devocional a Kṛṣṇa; ye—el cual; āmāra—Mío.


«Ācāryaratna, Ācāryanidhi, Gadādhara Paṇḍita, Jagadānanda, Dāmodara, Śaṅkara, Vakreśvara, Kāśīśvara, Mukunda, Vāsudeva, Murāri y muchos otros devotos han descendido en Bengala para predicar a todo el mundo las glorias del santo nombre de Kṛṣṇa y el valor del amor por Él. Yo he aprendido de ellos el significado del servicio devocional a Kṛṣṇa.»

« Previous Next »