No edit permissions for Español

Text 54

“āmi se ‘vaiṣṇava’, — bhakti-siddhānta saba jāni
āmi se bhāgavata-artha uttama vākhāni


āmi—yo; se—ese; vaiṣṇavavaiṣṇavabhakti-siddhānta—las conclusiones del servicio devocional; saba—todas; jāni—yo sé; āmi—yo; se—ese; bhāgavata-artha—significado del Bhāgavatamuttama—muy bien; vākhāni—puedo explicar.


[Vallabha Bhaṭṭa pensaba:] «Yo soy un gran vaiṣṇava. He aprendido todas las conclusiones de la filosofía vaiṣṇava, de modo que entiendo el significado del Śrīmad-Bhāgavatam y lo explico muy bien.»

« Previous Next »