No edit permissions for Español

Text 91

prabhura upekṣāya saba nīlācalera jana
bhaṭṭera vyākhyāna kichu nā kare śravaṇa


prabhura—de Śrī Caitanya Mahāprabhu; upekṣāya—debido al desdén; saba—todos; nīlācalera jana—la gente en Jagannātha Purī; bhaṭṭera vyākhyāna—explicación de Vallabha Bhaṭṭa; kichu—ninguna; nā kare śravaṇa—no escucha.


Como Śrī Caitanya Mahāprabhu no había tomado muy en serio a Vallabha Bhaṭṭa, nadie en Jagannātha Purī se interesaba por escuchar ninguna de las explicaciones.

« Previous Next »