No edit permissions for Japanese

Text 91

prabhura upekṣāya saba nīlācalera jana
bhaṭṭera vyākhyāna kichu nā kare śravaṇa

prabhura — of Śrī Caitanya Mahāprabhu; upekṣāya — because of neglect; saba — all; nīlācalera jana — people in Jagannātha Purī; bhaṭṭera vyākhyāna — explanation of Vallabha Bhaṭṭa; kichu — any; nā kare śravaṇa — do not hear.

Because Śrī Caitanya Mahāprabhu did not take Vallabha Bhaṭṭa very seriously, none of the people in Jagannātha Purī would hear any of his explanations.

« Previous Next »