No edit permissions for Español

Text 1

taṁ vande kṛṣṇa-caitanyaṁ
rāmacandra-purī-bhayāt
laukikāhārataḥ svaṁ yo
bhikṣānnaṁ samakocayat


tam—a Él; vande—ofrezco respetuosas reverencias; kṛṣṇa-caitanyam—al Señor Śrī Caitanya Mahāprabhu; rāmacandra-purī-bhayāt—por temor a Rāmacandra Purī; laukika—normal; āhārataḥ—de comer; svam—Su propia; yaḥ—quien; bhikṣā-annam—cantidad de comida; samakocayat—redujo.


Ofrezco respetuosas reverencias a Śrī Caitanya Mahāprabhu, que redujo Su comida por temor a las críticas de Rāmacandra Purī.

« Previous Next »