No edit permissions for Čeština

Text 1

taṁ vande kṛṣṇa-caitanyaṁ
rāmacandra-purī-bhayāt
laukikāhārataḥ svaṁ yo
bhikṣānnaṁ samakocayat

tam – Jemu; vande – s úctou se klaním; kṛṣṇa-caitanyam – Pánu Śrī Caitanyovi Mahāprabhuovi; rāmacandra-purī-bhayāt – ze strachu z Rāmacandry Purīho; laukika – obyčejného; āhārataḥ – z jedení; svam – svého; yaḥ – jenž; bhikṣā-annam – množství jídla; samakocayat – omezil.

S úctou se klaním Śrī Caitanyovi Mahāprabhuovi, který se omezil v jídle ve strachu z kritiky Rāmacandry Purīho.

« Previous Next »