No edit permissions for Español

Text 10

tina-jane iṣṭha-goṣṭhī kailā kata-kṣaṇa
jagadānanda-paṇḍita tāṅre kailā nimantraṇa


tina-jane—tres personas; iṣṭha-goṣṭhī—hablar de Kṛṣṇa; kailā—hicieron; kata-kṣaṇa—durante un tiempo; jagadānanda-paṇḍita—Jagadānanda Paṇḍita; tāṅre—a Rāmacandra Purī; kailā nimantraṇa—invitó.


Los tres hablaron de Kṛṣṇa durante un tiempo; a continuación, Jagadānanda vino y ofreció una invitación a Rāmacandra Purī.

« Previous Next »